Declension table of ?rājitavya

Deva

MasculineSingularDualPlural
Nominativerājitavyaḥ rājitavyau rājitavyāḥ
Vocativerājitavya rājitavyau rājitavyāḥ
Accusativerājitavyam rājitavyau rājitavyān
Instrumentalrājitavyena rājitavyābhyām rājitavyaiḥ rājitavyebhiḥ
Dativerājitavyāya rājitavyābhyām rājitavyebhyaḥ
Ablativerājitavyāt rājitavyābhyām rājitavyebhyaḥ
Genitiverājitavyasya rājitavyayoḥ rājitavyānām
Locativerājitavye rājitavyayoḥ rājitavyeṣu

Compound rājitavya -

Adverb -rājitavyam -rājitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria