Declension table of ?rājyamāna

Deva

NeuterSingularDualPlural
Nominativerājyamānam rājyamāne rājyamānāni
Vocativerājyamāna rājyamāne rājyamānāni
Accusativerājyamānam rājyamāne rājyamānāni
Instrumentalrājyamānena rājyamānābhyām rājyamānaiḥ
Dativerājyamānāya rājyamānābhyām rājyamānebhyaḥ
Ablativerājyamānāt rājyamānābhyām rājyamānebhyaḥ
Genitiverājyamānasya rājyamānayoḥ rājyamānānām
Locativerājyamāne rājyamānayoḥ rājyamāneṣu

Compound rājyamāna -

Adverb -rājyamānam -rājyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria