Declension table of ?rājitavatī

Deva

FeminineSingularDualPlural
Nominativerājitavatī rājitavatyau rājitavatyaḥ
Vocativerājitavati rājitavatyau rājitavatyaḥ
Accusativerājitavatīm rājitavatyau rājitavatīḥ
Instrumentalrājitavatyā rājitavatībhyām rājitavatībhiḥ
Dativerājitavatyai rājitavatībhyām rājitavatībhyaḥ
Ablativerājitavatyāḥ rājitavatībhyām rājitavatībhyaḥ
Genitiverājitavatyāḥ rājitavatyoḥ rājitavatīnām
Locativerājitavatyām rājitavatyoḥ rājitavatīṣu

Compound rājitavati - rājitavatī -

Adverb -rājitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria