Declension table of rājya

Deva

NeuterSingularDualPlural
Nominativerājyam rājye rājyāni
Vocativerājya rājye rājyāni
Accusativerājyam rājye rājyāni
Instrumentalrājyena rājyābhyām rājyaiḥ
Dativerājyāya rājyābhyām rājyebhyaḥ
Ablativerājyāt rājyābhyām rājyebhyaḥ
Genitiverājyasya rājyayoḥ rājyānām
Locativerājye rājyayoḥ rājyeṣu

Compound rājya -

Adverb -rājyam -rājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria