Conjugation tables of ?pūṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpūṇayāmi pūṇayāvaḥ pūṇayāmaḥ
Secondpūṇayasi pūṇayathaḥ pūṇayatha
Thirdpūṇayati pūṇayataḥ pūṇayanti


MiddleSingularDualPlural
Firstpūṇaye pūṇayāvahe pūṇayāmahe
Secondpūṇayase pūṇayethe pūṇayadhve
Thirdpūṇayate pūṇayete pūṇayante


PassiveSingularDualPlural
Firstpūṇye pūṇyāvahe pūṇyāmahe
Secondpūṇyase pūṇyethe pūṇyadhve
Thirdpūṇyate pūṇyete pūṇyante


Imperfect

ActiveSingularDualPlural
Firstapūṇayam apūṇayāva apūṇayāma
Secondapūṇayaḥ apūṇayatam apūṇayata
Thirdapūṇayat apūṇayatām apūṇayan


MiddleSingularDualPlural
Firstapūṇaye apūṇayāvahi apūṇayāmahi
Secondapūṇayathāḥ apūṇayethām apūṇayadhvam
Thirdapūṇayata apūṇayetām apūṇayanta


PassiveSingularDualPlural
Firstapūṇye apūṇyāvahi apūṇyāmahi
Secondapūṇyathāḥ apūṇyethām apūṇyadhvam
Thirdapūṇyata apūṇyetām apūṇyanta


Optative

ActiveSingularDualPlural
Firstpūṇayeyam pūṇayeva pūṇayema
Secondpūṇayeḥ pūṇayetam pūṇayeta
Thirdpūṇayet pūṇayetām pūṇayeyuḥ


MiddleSingularDualPlural
Firstpūṇayeya pūṇayevahi pūṇayemahi
Secondpūṇayethāḥ pūṇayeyāthām pūṇayedhvam
Thirdpūṇayeta pūṇayeyātām pūṇayeran


PassiveSingularDualPlural
Firstpūṇyeya pūṇyevahi pūṇyemahi
Secondpūṇyethāḥ pūṇyeyāthām pūṇyedhvam
Thirdpūṇyeta pūṇyeyātām pūṇyeran


Imperative

ActiveSingularDualPlural
Firstpūṇayāni pūṇayāva pūṇayāma
Secondpūṇaya pūṇayatam pūṇayata
Thirdpūṇayatu pūṇayatām pūṇayantu


MiddleSingularDualPlural
Firstpūṇayai pūṇayāvahai pūṇayāmahai
Secondpūṇayasva pūṇayethām pūṇayadhvam
Thirdpūṇayatām pūṇayetām pūṇayantām


PassiveSingularDualPlural
Firstpūṇyai pūṇyāvahai pūṇyāmahai
Secondpūṇyasva pūṇyethām pūṇyadhvam
Thirdpūṇyatām pūṇyetām pūṇyantām


Future

ActiveSingularDualPlural
Firstpūṇayiṣyāmi pūṇayiṣyāvaḥ pūṇayiṣyāmaḥ
Secondpūṇayiṣyasi pūṇayiṣyathaḥ pūṇayiṣyatha
Thirdpūṇayiṣyati pūṇayiṣyataḥ pūṇayiṣyanti


MiddleSingularDualPlural
Firstpūṇayiṣye pūṇayiṣyāvahe pūṇayiṣyāmahe
Secondpūṇayiṣyase pūṇayiṣyethe pūṇayiṣyadhve
Thirdpūṇayiṣyate pūṇayiṣyete pūṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpūṇayitāsmi pūṇayitāsvaḥ pūṇayitāsmaḥ
Secondpūṇayitāsi pūṇayitāsthaḥ pūṇayitāstha
Thirdpūṇayitā pūṇayitārau pūṇayitāraḥ

Participles

Past Passive Participle
pūṇita m. n. pūṇitā f.

Past Active Participle
pūṇitavat m. n. pūṇitavatī f.

Present Active Participle
pūṇayat m. n. pūṇayantī f.

Present Middle Participle
pūṇayamāna m. n. pūṇayamānā f.

Present Passive Participle
pūṇyamāna m. n. pūṇyamānā f.

Future Active Participle
pūṇayiṣyat m. n. pūṇayiṣyantī f.

Future Middle Participle
pūṇayiṣyamāṇa m. n. pūṇayiṣyamāṇā f.

Future Passive Participle
pūṇayitavya m. n. pūṇayitavyā f.

Future Passive Participle
pūṇya m. n. pūṇyā f.

Future Passive Participle
pūṇanīya m. n. pūṇanīyā f.

Indeclinable forms

Infinitive
pūṇayitum

Absolutive
pūṇayitvā

Absolutive
-pūṇya

Periphrastic Perfect
pūṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria