Declension table of ?pūṇayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepūṇayiṣyamāṇaḥ pūṇayiṣyamāṇau pūṇayiṣyamāṇāḥ
Vocativepūṇayiṣyamāṇa pūṇayiṣyamāṇau pūṇayiṣyamāṇāḥ
Accusativepūṇayiṣyamāṇam pūṇayiṣyamāṇau pūṇayiṣyamāṇān
Instrumentalpūṇayiṣyamāṇena pūṇayiṣyamāṇābhyām pūṇayiṣyamāṇaiḥ pūṇayiṣyamāṇebhiḥ
Dativepūṇayiṣyamāṇāya pūṇayiṣyamāṇābhyām pūṇayiṣyamāṇebhyaḥ
Ablativepūṇayiṣyamāṇāt pūṇayiṣyamāṇābhyām pūṇayiṣyamāṇebhyaḥ
Genitivepūṇayiṣyamāṇasya pūṇayiṣyamāṇayoḥ pūṇayiṣyamāṇānām
Locativepūṇayiṣyamāṇe pūṇayiṣyamāṇayoḥ pūṇayiṣyamāṇeṣu

Compound pūṇayiṣyamāṇa -

Adverb -pūṇayiṣyamāṇam -pūṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria