तिङन्तावली ?पूण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपूणयति पूणयतः पूणयन्ति
मध्यमपूणयसि पूणयथः पूणयथ
उत्तमपूणयामि पूणयावः पूणयामः


आत्मनेपदेएकद्विबहु
प्रथमपूणयते पूणयेते पूणयन्ते
मध्यमपूणयसे पूणयेथे पूणयध्वे
उत्तमपूणये पूणयावहे पूणयामहे


कर्मणिएकद्विबहु
प्रथमपूण्यते पूण्येते पूण्यन्ते
मध्यमपूण्यसे पूण्येथे पूण्यध्वे
उत्तमपूण्ये पूण्यावहे पूण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपूणयत् अपूणयताम् अपूणयन्
मध्यमअपूणयः अपूणयतम् अपूणयत
उत्तमअपूणयम् अपूणयाव अपूणयाम


आत्मनेपदेएकद्विबहु
प्रथमअपूणयत अपूणयेताम् अपूणयन्त
मध्यमअपूणयथाः अपूणयेथाम् अपूणयध्वम्
उत्तमअपूणये अपूणयावहि अपूणयामहि


कर्मणिएकद्विबहु
प्रथमअपूण्यत अपूण्येताम् अपूण्यन्त
मध्यमअपूण्यथाः अपूण्येथाम् अपूण्यध्वम्
उत्तमअपूण्ये अपूण्यावहि अपूण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपूणयेत् पूणयेताम् पूणयेयुः
मध्यमपूणयेः पूणयेतम् पूणयेत
उत्तमपूणयेयम् पूणयेव पूणयेम


आत्मनेपदेएकद्विबहु
प्रथमपूणयेत पूणयेयाताम् पूणयेरन्
मध्यमपूणयेथाः पूणयेयाथाम् पूणयेध्वम्
उत्तमपूणयेय पूणयेवहि पूणयेमहि


कर्मणिएकद्विबहु
प्रथमपूण्येत पूण्येयाताम् पूण्येरन्
मध्यमपूण्येथाः पूण्येयाथाम् पूण्येध्वम्
उत्तमपूण्येय पूण्येवहि पूण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपूणयतु पूणयताम् पूणयन्तु
मध्यमपूणय पूणयतम् पूणयत
उत्तमपूणयानि पूणयाव पूणयाम


आत्मनेपदेएकद्विबहु
प्रथमपूणयताम् पूणयेताम् पूणयन्ताम्
मध्यमपूणयस्व पूणयेथाम् पूणयध्वम्
उत्तमपूणयै पूणयावहै पूणयामहै


कर्मणिएकद्विबहु
प्रथमपूण्यताम् पूण्येताम् पूण्यन्ताम्
मध्यमपूण्यस्व पूण्येथाम् पूण्यध्वम्
उत्तमपूण्यै पूण्यावहै पूण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपूणयिष्यति पूणयिष्यतः पूणयिष्यन्ति
मध्यमपूणयिष्यसि पूणयिष्यथः पूणयिष्यथ
उत्तमपूणयिष्यामि पूणयिष्यावः पूणयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपूणयिष्यते पूणयिष्येते पूणयिष्यन्ते
मध्यमपूणयिष्यसे पूणयिष्येथे पूणयिष्यध्वे
उत्तमपूणयिष्ये पूणयिष्यावहे पूणयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपूणयिता पूणयितारौ पूणयितारः
मध्यमपूणयितासि पूणयितास्थः पूणयितास्थ
उत्तमपूणयितास्मि पूणयितास्वः पूणयितास्मः

कृदन्त

क्त
पूणित m. n. पूणिता f.

क्तवतु
पूणितवत् m. n. पूणितवती f.

शतृ
पूणयत् m. n. पूणयन्ती f.

शानच्
पूणयमान m. n. पूणयमाना f.

शानच् कर्मणि
पूण्यमान m. n. पूण्यमाना f.

लुडादेश पर
पूणयिष्यत् m. n. पूणयिष्यन्ती f.

लुडादेश आत्म
पूणयिष्यमाण m. n. पूणयिष्यमाणा f.

तव्य
पूणयितव्य m. n. पूणयितव्या f.

यत्
पूण्य m. n. पूण्या f.

अनीयर्
पूणनीय m. n. पूणनीया f.

अव्यय

तुमुन्
पूणयितुम्

क्त्वा
पूणयित्वा

ल्यप्
॰पूण्य

लिट्
पूणयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria