Declension table of ?pūṇayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepūṇayiṣyantī pūṇayiṣyantyau pūṇayiṣyantyaḥ
Vocativepūṇayiṣyanti pūṇayiṣyantyau pūṇayiṣyantyaḥ
Accusativepūṇayiṣyantīm pūṇayiṣyantyau pūṇayiṣyantīḥ
Instrumentalpūṇayiṣyantyā pūṇayiṣyantībhyām pūṇayiṣyantībhiḥ
Dativepūṇayiṣyantyai pūṇayiṣyantībhyām pūṇayiṣyantībhyaḥ
Ablativepūṇayiṣyantyāḥ pūṇayiṣyantībhyām pūṇayiṣyantībhyaḥ
Genitivepūṇayiṣyantyāḥ pūṇayiṣyantyoḥ pūṇayiṣyantīnām
Locativepūṇayiṣyantyām pūṇayiṣyantyoḥ pūṇayiṣyantīṣu

Compound pūṇayiṣyanti - pūṇayiṣyantī -

Adverb -pūṇayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria