Declension table of ?pūṇayat

Deva

MasculineSingularDualPlural
Nominativepūṇayan pūṇayantau pūṇayantaḥ
Vocativepūṇayan pūṇayantau pūṇayantaḥ
Accusativepūṇayantam pūṇayantau pūṇayataḥ
Instrumentalpūṇayatā pūṇayadbhyām pūṇayadbhiḥ
Dativepūṇayate pūṇayadbhyām pūṇayadbhyaḥ
Ablativepūṇayataḥ pūṇayadbhyām pūṇayadbhyaḥ
Genitivepūṇayataḥ pūṇayatoḥ pūṇayatām
Locativepūṇayati pūṇayatoḥ pūṇayatsu

Compound pūṇayat -

Adverb -pūṇayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria