Declension table of ?pūṇitavatī

Deva

FeminineSingularDualPlural
Nominativepūṇitavatī pūṇitavatyau pūṇitavatyaḥ
Vocativepūṇitavati pūṇitavatyau pūṇitavatyaḥ
Accusativepūṇitavatīm pūṇitavatyau pūṇitavatīḥ
Instrumentalpūṇitavatyā pūṇitavatībhyām pūṇitavatībhiḥ
Dativepūṇitavatyai pūṇitavatībhyām pūṇitavatībhyaḥ
Ablativepūṇitavatyāḥ pūṇitavatībhyām pūṇitavatībhyaḥ
Genitivepūṇitavatyāḥ pūṇitavatyoḥ pūṇitavatīnām
Locativepūṇitavatyām pūṇitavatyoḥ pūṇitavatīṣu

Compound pūṇitavati - pūṇitavatī -

Adverb -pūṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria