Declension table of ?pūṇyamāna

Deva

MasculineSingularDualPlural
Nominativepūṇyamānaḥ pūṇyamānau pūṇyamānāḥ
Vocativepūṇyamāna pūṇyamānau pūṇyamānāḥ
Accusativepūṇyamānam pūṇyamānau pūṇyamānān
Instrumentalpūṇyamānena pūṇyamānābhyām pūṇyamānaiḥ pūṇyamānebhiḥ
Dativepūṇyamānāya pūṇyamānābhyām pūṇyamānebhyaḥ
Ablativepūṇyamānāt pūṇyamānābhyām pūṇyamānebhyaḥ
Genitivepūṇyamānasya pūṇyamānayoḥ pūṇyamānānām
Locativepūṇyamāne pūṇyamānayoḥ pūṇyamāneṣu

Compound pūṇyamāna -

Adverb -pūṇyamānam -pūṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria