Declension table of ?pūṇyamāna

Deva

NeuterSingularDualPlural
Nominativepūṇyamānam pūṇyamāne pūṇyamānāni
Vocativepūṇyamāna pūṇyamāne pūṇyamānāni
Accusativepūṇyamānam pūṇyamāne pūṇyamānāni
Instrumentalpūṇyamānena pūṇyamānābhyām pūṇyamānaiḥ
Dativepūṇyamānāya pūṇyamānābhyām pūṇyamānebhyaḥ
Ablativepūṇyamānāt pūṇyamānābhyām pūṇyamānebhyaḥ
Genitivepūṇyamānasya pūṇyamānayoḥ pūṇyamānānām
Locativepūṇyamāne pūṇyamānayoḥ pūṇyamāneṣu

Compound pūṇyamāna -

Adverb -pūṇyamānam -pūṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria