Declension table of ?pūṇitavat

Deva

MasculineSingularDualPlural
Nominativepūṇitavān pūṇitavantau pūṇitavantaḥ
Vocativepūṇitavan pūṇitavantau pūṇitavantaḥ
Accusativepūṇitavantam pūṇitavantau pūṇitavataḥ
Instrumentalpūṇitavatā pūṇitavadbhyām pūṇitavadbhiḥ
Dativepūṇitavate pūṇitavadbhyām pūṇitavadbhyaḥ
Ablativepūṇitavataḥ pūṇitavadbhyām pūṇitavadbhyaḥ
Genitivepūṇitavataḥ pūṇitavatoḥ pūṇitavatām
Locativepūṇitavati pūṇitavatoḥ pūṇitavatsu

Compound pūṇitavat -

Adverb -pūṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria