Declension table of ?pūṇayamāna

Deva

MasculineSingularDualPlural
Nominativepūṇayamānaḥ pūṇayamānau pūṇayamānāḥ
Vocativepūṇayamāna pūṇayamānau pūṇayamānāḥ
Accusativepūṇayamānam pūṇayamānau pūṇayamānān
Instrumentalpūṇayamānena pūṇayamānābhyām pūṇayamānaiḥ pūṇayamānebhiḥ
Dativepūṇayamānāya pūṇayamānābhyām pūṇayamānebhyaḥ
Ablativepūṇayamānāt pūṇayamānābhyām pūṇayamānebhyaḥ
Genitivepūṇayamānasya pūṇayamānayoḥ pūṇayamānānām
Locativepūṇayamāne pūṇayamānayoḥ pūṇayamāneṣu

Compound pūṇayamāna -

Adverb -pūṇayamānam -pūṇayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria