Declension table of ?pūṇayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepūṇayiṣyamāṇā pūṇayiṣyamāṇe pūṇayiṣyamāṇāḥ
Vocativepūṇayiṣyamāṇe pūṇayiṣyamāṇe pūṇayiṣyamāṇāḥ
Accusativepūṇayiṣyamāṇām pūṇayiṣyamāṇe pūṇayiṣyamāṇāḥ
Instrumentalpūṇayiṣyamāṇayā pūṇayiṣyamāṇābhyām pūṇayiṣyamāṇābhiḥ
Dativepūṇayiṣyamāṇāyai pūṇayiṣyamāṇābhyām pūṇayiṣyamāṇābhyaḥ
Ablativepūṇayiṣyamāṇāyāḥ pūṇayiṣyamāṇābhyām pūṇayiṣyamāṇābhyaḥ
Genitivepūṇayiṣyamāṇāyāḥ pūṇayiṣyamāṇayoḥ pūṇayiṣyamāṇānām
Locativepūṇayiṣyamāṇāyām pūṇayiṣyamāṇayoḥ pūṇayiṣyamāṇāsu

Adverb -pūṇayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria