Conjugation tables of ?piṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpiṇḍayāmi piṇḍayāvaḥ piṇḍayāmaḥ
Secondpiṇḍayasi piṇḍayathaḥ piṇḍayatha
Thirdpiṇḍayati piṇḍayataḥ piṇḍayanti


MiddleSingularDualPlural
Firstpiṇḍaye piṇḍayāvahe piṇḍayāmahe
Secondpiṇḍayase piṇḍayethe piṇḍayadhve
Thirdpiṇḍayate piṇḍayete piṇḍayante


PassiveSingularDualPlural
Firstpiṇḍye piṇḍyāvahe piṇḍyāmahe
Secondpiṇḍyase piṇḍyethe piṇḍyadhve
Thirdpiṇḍyate piṇḍyete piṇḍyante


Imperfect

ActiveSingularDualPlural
Firstapiṇḍayam apiṇḍayāva apiṇḍayāma
Secondapiṇḍayaḥ apiṇḍayatam apiṇḍayata
Thirdapiṇḍayat apiṇḍayatām apiṇḍayan


MiddleSingularDualPlural
Firstapiṇḍaye apiṇḍayāvahi apiṇḍayāmahi
Secondapiṇḍayathāḥ apiṇḍayethām apiṇḍayadhvam
Thirdapiṇḍayata apiṇḍayetām apiṇḍayanta


PassiveSingularDualPlural
Firstapiṇḍye apiṇḍyāvahi apiṇḍyāmahi
Secondapiṇḍyathāḥ apiṇḍyethām apiṇḍyadhvam
Thirdapiṇḍyata apiṇḍyetām apiṇḍyanta


Optative

ActiveSingularDualPlural
Firstpiṇḍayeyam piṇḍayeva piṇḍayema
Secondpiṇḍayeḥ piṇḍayetam piṇḍayeta
Thirdpiṇḍayet piṇḍayetām piṇḍayeyuḥ


MiddleSingularDualPlural
Firstpiṇḍayeya piṇḍayevahi piṇḍayemahi
Secondpiṇḍayethāḥ piṇḍayeyāthām piṇḍayedhvam
Thirdpiṇḍayeta piṇḍayeyātām piṇḍayeran


PassiveSingularDualPlural
Firstpiṇḍyeya piṇḍyevahi piṇḍyemahi
Secondpiṇḍyethāḥ piṇḍyeyāthām piṇḍyedhvam
Thirdpiṇḍyeta piṇḍyeyātām piṇḍyeran


Imperative

ActiveSingularDualPlural
Firstpiṇḍayāni piṇḍayāva piṇḍayāma
Secondpiṇḍaya piṇḍayatam piṇḍayata
Thirdpiṇḍayatu piṇḍayatām piṇḍayantu


MiddleSingularDualPlural
Firstpiṇḍayai piṇḍayāvahai piṇḍayāmahai
Secondpiṇḍayasva piṇḍayethām piṇḍayadhvam
Thirdpiṇḍayatām piṇḍayetām piṇḍayantām


PassiveSingularDualPlural
Firstpiṇḍyai piṇḍyāvahai piṇḍyāmahai
Secondpiṇḍyasva piṇḍyethām piṇḍyadhvam
Thirdpiṇḍyatām piṇḍyetām piṇḍyantām


Future

ActiveSingularDualPlural
Firstpiṇḍayiṣyāmi piṇḍayiṣyāvaḥ piṇḍayiṣyāmaḥ
Secondpiṇḍayiṣyasi piṇḍayiṣyathaḥ piṇḍayiṣyatha
Thirdpiṇḍayiṣyati piṇḍayiṣyataḥ piṇḍayiṣyanti


MiddleSingularDualPlural
Firstpiṇḍayiṣye piṇḍayiṣyāvahe piṇḍayiṣyāmahe
Secondpiṇḍayiṣyase piṇḍayiṣyethe piṇḍayiṣyadhve
Thirdpiṇḍayiṣyate piṇḍayiṣyete piṇḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpiṇḍayitāsmi piṇḍayitāsvaḥ piṇḍayitāsmaḥ
Secondpiṇḍayitāsi piṇḍayitāsthaḥ piṇḍayitāstha
Thirdpiṇḍayitā piṇḍayitārau piṇḍayitāraḥ

Participles

Past Passive Participle
piṇḍita m. n. piṇḍitā f.

Past Active Participle
piṇḍitavat m. n. piṇḍitavatī f.

Present Active Participle
piṇḍayat m. n. piṇḍayantī f.

Present Middle Participle
piṇḍayamāna m. n. piṇḍayamānā f.

Present Passive Participle
piṇḍyamāna m. n. piṇḍyamānā f.

Future Active Participle
piṇḍayiṣyat m. n. piṇḍayiṣyantī f.

Future Middle Participle
piṇḍayiṣyamāṇa m. n. piṇḍayiṣyamāṇā f.

Future Passive Participle
piṇḍayitavya m. n. piṇḍayitavyā f.

Future Passive Participle
piṇḍya m. n. piṇḍyā f.

Future Passive Participle
piṇḍanīya m. n. piṇḍanīyā f.

Indeclinable forms

Infinitive
piṇḍayitum

Absolutive
piṇḍayitvā

Absolutive
-piṇḍya

Periphrastic Perfect
piṇḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria