Declension table of ?piṇḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepiṇḍayiṣyantī piṇḍayiṣyantyau piṇḍayiṣyantyaḥ
Vocativepiṇḍayiṣyanti piṇḍayiṣyantyau piṇḍayiṣyantyaḥ
Accusativepiṇḍayiṣyantīm piṇḍayiṣyantyau piṇḍayiṣyantīḥ
Instrumentalpiṇḍayiṣyantyā piṇḍayiṣyantībhyām piṇḍayiṣyantībhiḥ
Dativepiṇḍayiṣyantyai piṇḍayiṣyantībhyām piṇḍayiṣyantībhyaḥ
Ablativepiṇḍayiṣyantyāḥ piṇḍayiṣyantībhyām piṇḍayiṣyantībhyaḥ
Genitivepiṇḍayiṣyantyāḥ piṇḍayiṣyantyoḥ piṇḍayiṣyantīnām
Locativepiṇḍayiṣyantyām piṇḍayiṣyantyoḥ piṇḍayiṣyantīṣu

Compound piṇḍayiṣyanti - piṇḍayiṣyantī -

Adverb -piṇḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria