Declension table of ?piṇḍayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepiṇḍayiṣyamāṇam piṇḍayiṣyamāṇe piṇḍayiṣyamāṇāni
Vocativepiṇḍayiṣyamāṇa piṇḍayiṣyamāṇe piṇḍayiṣyamāṇāni
Accusativepiṇḍayiṣyamāṇam piṇḍayiṣyamāṇe piṇḍayiṣyamāṇāni
Instrumentalpiṇḍayiṣyamāṇena piṇḍayiṣyamāṇābhyām piṇḍayiṣyamāṇaiḥ
Dativepiṇḍayiṣyamāṇāya piṇḍayiṣyamāṇābhyām piṇḍayiṣyamāṇebhyaḥ
Ablativepiṇḍayiṣyamāṇāt piṇḍayiṣyamāṇābhyām piṇḍayiṣyamāṇebhyaḥ
Genitivepiṇḍayiṣyamāṇasya piṇḍayiṣyamāṇayoḥ piṇḍayiṣyamāṇānām
Locativepiṇḍayiṣyamāṇe piṇḍayiṣyamāṇayoḥ piṇḍayiṣyamāṇeṣu

Compound piṇḍayiṣyamāṇa -

Adverb -piṇḍayiṣyamāṇam -piṇḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria