Declension table of ?piṇḍayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepiṇḍayiṣyamāṇaḥ piṇḍayiṣyamāṇau piṇḍayiṣyamāṇāḥ
Vocativepiṇḍayiṣyamāṇa piṇḍayiṣyamāṇau piṇḍayiṣyamāṇāḥ
Accusativepiṇḍayiṣyamāṇam piṇḍayiṣyamāṇau piṇḍayiṣyamāṇān
Instrumentalpiṇḍayiṣyamāṇena piṇḍayiṣyamāṇābhyām piṇḍayiṣyamāṇaiḥ piṇḍayiṣyamāṇebhiḥ
Dativepiṇḍayiṣyamāṇāya piṇḍayiṣyamāṇābhyām piṇḍayiṣyamāṇebhyaḥ
Ablativepiṇḍayiṣyamāṇāt piṇḍayiṣyamāṇābhyām piṇḍayiṣyamāṇebhyaḥ
Genitivepiṇḍayiṣyamāṇasya piṇḍayiṣyamāṇayoḥ piṇḍayiṣyamāṇānām
Locativepiṇḍayiṣyamāṇe piṇḍayiṣyamāṇayoḥ piṇḍayiṣyamāṇeṣu

Compound piṇḍayiṣyamāṇa -

Adverb -piṇḍayiṣyamāṇam -piṇḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria