Declension table of ?piṇḍayitavya

Deva

NeuterSingularDualPlural
Nominativepiṇḍayitavyam piṇḍayitavye piṇḍayitavyāni
Vocativepiṇḍayitavya piṇḍayitavye piṇḍayitavyāni
Accusativepiṇḍayitavyam piṇḍayitavye piṇḍayitavyāni
Instrumentalpiṇḍayitavyena piṇḍayitavyābhyām piṇḍayitavyaiḥ
Dativepiṇḍayitavyāya piṇḍayitavyābhyām piṇḍayitavyebhyaḥ
Ablativepiṇḍayitavyāt piṇḍayitavyābhyām piṇḍayitavyebhyaḥ
Genitivepiṇḍayitavyasya piṇḍayitavyayoḥ piṇḍayitavyānām
Locativepiṇḍayitavye piṇḍayitavyayoḥ piṇḍayitavyeṣu

Compound piṇḍayitavya -

Adverb -piṇḍayitavyam -piṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria