Declension table of ?piṇḍayamāna

Deva

NeuterSingularDualPlural
Nominativepiṇḍayamānam piṇḍayamāne piṇḍayamānāni
Vocativepiṇḍayamāna piṇḍayamāne piṇḍayamānāni
Accusativepiṇḍayamānam piṇḍayamāne piṇḍayamānāni
Instrumentalpiṇḍayamānena piṇḍayamānābhyām piṇḍayamānaiḥ
Dativepiṇḍayamānāya piṇḍayamānābhyām piṇḍayamānebhyaḥ
Ablativepiṇḍayamānāt piṇḍayamānābhyām piṇḍayamānebhyaḥ
Genitivepiṇḍayamānasya piṇḍayamānayoḥ piṇḍayamānānām
Locativepiṇḍayamāne piṇḍayamānayoḥ piṇḍayamāneṣu

Compound piṇḍayamāna -

Adverb -piṇḍayamānam -piṇḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria