Declension table of ?piṇḍayitavya

Deva

MasculineSingularDualPlural
Nominativepiṇḍayitavyaḥ piṇḍayitavyau piṇḍayitavyāḥ
Vocativepiṇḍayitavya piṇḍayitavyau piṇḍayitavyāḥ
Accusativepiṇḍayitavyam piṇḍayitavyau piṇḍayitavyān
Instrumentalpiṇḍayitavyena piṇḍayitavyābhyām piṇḍayitavyaiḥ piṇḍayitavyebhiḥ
Dativepiṇḍayitavyāya piṇḍayitavyābhyām piṇḍayitavyebhyaḥ
Ablativepiṇḍayitavyāt piṇḍayitavyābhyām piṇḍayitavyebhyaḥ
Genitivepiṇḍayitavyasya piṇḍayitavyayoḥ piṇḍayitavyānām
Locativepiṇḍayitavye piṇḍayitavyayoḥ piṇḍayitavyeṣu

Compound piṇḍayitavya -

Adverb -piṇḍayitavyam -piṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria