Conjugation tables of ?parṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstparṇayāmi parṇayāvaḥ parṇayāmaḥ
Secondparṇayasi parṇayathaḥ parṇayatha
Thirdparṇayati parṇayataḥ parṇayanti


MiddleSingularDualPlural
Firstparṇaye parṇayāvahe parṇayāmahe
Secondparṇayase parṇayethe parṇayadhve
Thirdparṇayate parṇayete parṇayante


PassiveSingularDualPlural
Firstparṇye parṇyāvahe parṇyāmahe
Secondparṇyase parṇyethe parṇyadhve
Thirdparṇyate parṇyete parṇyante


Imperfect

ActiveSingularDualPlural
Firstaparṇayam aparṇayāva aparṇayāma
Secondaparṇayaḥ aparṇayatam aparṇayata
Thirdaparṇayat aparṇayatām aparṇayan


MiddleSingularDualPlural
Firstaparṇaye aparṇayāvahi aparṇayāmahi
Secondaparṇayathāḥ aparṇayethām aparṇayadhvam
Thirdaparṇayata aparṇayetām aparṇayanta


PassiveSingularDualPlural
Firstaparṇye aparṇyāvahi aparṇyāmahi
Secondaparṇyathāḥ aparṇyethām aparṇyadhvam
Thirdaparṇyata aparṇyetām aparṇyanta


Optative

ActiveSingularDualPlural
Firstparṇayeyam parṇayeva parṇayema
Secondparṇayeḥ parṇayetam parṇayeta
Thirdparṇayet parṇayetām parṇayeyuḥ


MiddleSingularDualPlural
Firstparṇayeya parṇayevahi parṇayemahi
Secondparṇayethāḥ parṇayeyāthām parṇayedhvam
Thirdparṇayeta parṇayeyātām parṇayeran


PassiveSingularDualPlural
Firstparṇyeya parṇyevahi parṇyemahi
Secondparṇyethāḥ parṇyeyāthām parṇyedhvam
Thirdparṇyeta parṇyeyātām parṇyeran


Imperative

ActiveSingularDualPlural
Firstparṇayāni parṇayāva parṇayāma
Secondparṇaya parṇayatam parṇayata
Thirdparṇayatu parṇayatām parṇayantu


MiddleSingularDualPlural
Firstparṇayai parṇayāvahai parṇayāmahai
Secondparṇayasva parṇayethām parṇayadhvam
Thirdparṇayatām parṇayetām parṇayantām


PassiveSingularDualPlural
Firstparṇyai parṇyāvahai parṇyāmahai
Secondparṇyasva parṇyethām parṇyadhvam
Thirdparṇyatām parṇyetām parṇyantām


Future

ActiveSingularDualPlural
Firstparṇayiṣyāmi parṇayiṣyāvaḥ parṇayiṣyāmaḥ
Secondparṇayiṣyasi parṇayiṣyathaḥ parṇayiṣyatha
Thirdparṇayiṣyati parṇayiṣyataḥ parṇayiṣyanti


MiddleSingularDualPlural
Firstparṇayiṣye parṇayiṣyāvahe parṇayiṣyāmahe
Secondparṇayiṣyase parṇayiṣyethe parṇayiṣyadhve
Thirdparṇayiṣyate parṇayiṣyete parṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstparṇayitāsmi parṇayitāsvaḥ parṇayitāsmaḥ
Secondparṇayitāsi parṇayitāsthaḥ parṇayitāstha
Thirdparṇayitā parṇayitārau parṇayitāraḥ

Participles

Past Passive Participle
parṇita m. n. parṇitā f.

Past Active Participle
parṇitavat m. n. parṇitavatī f.

Present Active Participle
parṇayat m. n. parṇayantī f.

Present Middle Participle
parṇayamāna m. n. parṇayamānā f.

Present Passive Participle
parṇyamāna m. n. parṇyamānā f.

Future Active Participle
parṇayiṣyat m. n. parṇayiṣyantī f.

Future Middle Participle
parṇayiṣyamāṇa m. n. parṇayiṣyamāṇā f.

Future Passive Participle
parṇayitavya m. n. parṇayitavyā f.

Future Passive Participle
parṇya m. n. parṇyā f.

Future Passive Participle
parṇanīya m. n. parṇanīyā f.

Indeclinable forms

Infinitive
parṇayitum

Absolutive
parṇayitvā

Absolutive
-parṇya

Periphrastic Perfect
parṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria