Declension table of ?parṇita

Deva

NeuterSingularDualPlural
Nominativeparṇitam parṇite parṇitāni
Vocativeparṇita parṇite parṇitāni
Accusativeparṇitam parṇite parṇitāni
Instrumentalparṇitena parṇitābhyām parṇitaiḥ
Dativeparṇitāya parṇitābhyām parṇitebhyaḥ
Ablativeparṇitāt parṇitābhyām parṇitebhyaḥ
Genitiveparṇitasya parṇitayoḥ parṇitānām
Locativeparṇite parṇitayoḥ parṇiteṣu

Compound parṇita -

Adverb -parṇitam -parṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria