Declension table of ?parṇitavat

Deva

NeuterSingularDualPlural
Nominativeparṇitavat parṇitavantī parṇitavatī parṇitavanti
Vocativeparṇitavat parṇitavantī parṇitavatī parṇitavanti
Accusativeparṇitavat parṇitavantī parṇitavatī parṇitavanti
Instrumentalparṇitavatā parṇitavadbhyām parṇitavadbhiḥ
Dativeparṇitavate parṇitavadbhyām parṇitavadbhyaḥ
Ablativeparṇitavataḥ parṇitavadbhyām parṇitavadbhyaḥ
Genitiveparṇitavataḥ parṇitavatoḥ parṇitavatām
Locativeparṇitavati parṇitavatoḥ parṇitavatsu

Adverb -parṇitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria