Declension table of ?parṇayantī

Deva

FeminineSingularDualPlural
Nominativeparṇayantī parṇayantyau parṇayantyaḥ
Vocativeparṇayanti parṇayantyau parṇayantyaḥ
Accusativeparṇayantīm parṇayantyau parṇayantīḥ
Instrumentalparṇayantyā parṇayantībhyām parṇayantībhiḥ
Dativeparṇayantyai parṇayantībhyām parṇayantībhyaḥ
Ablativeparṇayantyāḥ parṇayantībhyām parṇayantībhyaḥ
Genitiveparṇayantyāḥ parṇayantyoḥ parṇayantīnām
Locativeparṇayantyām parṇayantyoḥ parṇayantīṣu

Compound parṇayanti - parṇayantī -

Adverb -parṇayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria