Declension table of ?parṇayamāna

Deva

NeuterSingularDualPlural
Nominativeparṇayamānam parṇayamāne parṇayamānāni
Vocativeparṇayamāna parṇayamāne parṇayamānāni
Accusativeparṇayamānam parṇayamāne parṇayamānāni
Instrumentalparṇayamānena parṇayamānābhyām parṇayamānaiḥ
Dativeparṇayamānāya parṇayamānābhyām parṇayamānebhyaḥ
Ablativeparṇayamānāt parṇayamānābhyām parṇayamānebhyaḥ
Genitiveparṇayamānasya parṇayamānayoḥ parṇayamānānām
Locativeparṇayamāne parṇayamānayoḥ parṇayamāneṣu

Compound parṇayamāna -

Adverb -parṇayamānam -parṇayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria