Declension table of ?parṇayiṣyat

Deva

NeuterSingularDualPlural
Nominativeparṇayiṣyat parṇayiṣyantī parṇayiṣyatī parṇayiṣyanti
Vocativeparṇayiṣyat parṇayiṣyantī parṇayiṣyatī parṇayiṣyanti
Accusativeparṇayiṣyat parṇayiṣyantī parṇayiṣyatī parṇayiṣyanti
Instrumentalparṇayiṣyatā parṇayiṣyadbhyām parṇayiṣyadbhiḥ
Dativeparṇayiṣyate parṇayiṣyadbhyām parṇayiṣyadbhyaḥ
Ablativeparṇayiṣyataḥ parṇayiṣyadbhyām parṇayiṣyadbhyaḥ
Genitiveparṇayiṣyataḥ parṇayiṣyatoḥ parṇayiṣyatām
Locativeparṇayiṣyati parṇayiṣyatoḥ parṇayiṣyatsu

Adverb -parṇayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria