Declension table of ?parṇyamāna

Deva

NeuterSingularDualPlural
Nominativeparṇyamānam parṇyamāne parṇyamānāni
Vocativeparṇyamāna parṇyamāne parṇyamānāni
Accusativeparṇyamānam parṇyamāne parṇyamānāni
Instrumentalparṇyamānena parṇyamānābhyām parṇyamānaiḥ
Dativeparṇyamānāya parṇyamānābhyām parṇyamānebhyaḥ
Ablativeparṇyamānāt parṇyamānābhyām parṇyamānebhyaḥ
Genitiveparṇyamānasya parṇyamānayoḥ parṇyamānānām
Locativeparṇyamāne parṇyamānayoḥ parṇyamāneṣu

Compound parṇyamāna -

Adverb -parṇyamānam -parṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria