Declension table of ?parṇyamāna

Deva

MasculineSingularDualPlural
Nominativeparṇyamānaḥ parṇyamānau parṇyamānāḥ
Vocativeparṇyamāna parṇyamānau parṇyamānāḥ
Accusativeparṇyamānam parṇyamānau parṇyamānān
Instrumentalparṇyamānena parṇyamānābhyām parṇyamānaiḥ parṇyamānebhiḥ
Dativeparṇyamānāya parṇyamānābhyām parṇyamānebhyaḥ
Ablativeparṇyamānāt parṇyamānābhyām parṇyamānebhyaḥ
Genitiveparṇyamānasya parṇyamānayoḥ parṇyamānānām
Locativeparṇyamāne parṇyamānayoḥ parṇyamāneṣu

Compound parṇyamāna -

Adverb -parṇyamānam -parṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria