Declension table of ?parṇitavatī

Deva

FeminineSingularDualPlural
Nominativeparṇitavatī parṇitavatyau parṇitavatyaḥ
Vocativeparṇitavati parṇitavatyau parṇitavatyaḥ
Accusativeparṇitavatīm parṇitavatyau parṇitavatīḥ
Instrumentalparṇitavatyā parṇitavatībhyām parṇitavatībhiḥ
Dativeparṇitavatyai parṇitavatībhyām parṇitavatībhyaḥ
Ablativeparṇitavatyāḥ parṇitavatībhyām parṇitavatībhyaḥ
Genitiveparṇitavatyāḥ parṇitavatyoḥ parṇitavatīnām
Locativeparṇitavatyām parṇitavatyoḥ parṇitavatīṣu

Compound parṇitavati - parṇitavatī -

Adverb -parṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria