Declension table of ?parṇayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeparṇayiṣyamāṇā parṇayiṣyamāṇe parṇayiṣyamāṇāḥ
Vocativeparṇayiṣyamāṇe parṇayiṣyamāṇe parṇayiṣyamāṇāḥ
Accusativeparṇayiṣyamāṇām parṇayiṣyamāṇe parṇayiṣyamāṇāḥ
Instrumentalparṇayiṣyamāṇayā parṇayiṣyamāṇābhyām parṇayiṣyamāṇābhiḥ
Dativeparṇayiṣyamāṇāyai parṇayiṣyamāṇābhyām parṇayiṣyamāṇābhyaḥ
Ablativeparṇayiṣyamāṇāyāḥ parṇayiṣyamāṇābhyām parṇayiṣyamāṇābhyaḥ
Genitiveparṇayiṣyamāṇāyāḥ parṇayiṣyamāṇayoḥ parṇayiṣyamāṇānām
Locativeparṇayiṣyamāṇāyām parṇayiṣyamāṇayoḥ parṇayiṣyamāṇāsu

Adverb -parṇayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria