Declension table of ?parṇayitavya

Deva

NeuterSingularDualPlural
Nominativeparṇayitavyam parṇayitavye parṇayitavyāni
Vocativeparṇayitavya parṇayitavye parṇayitavyāni
Accusativeparṇayitavyam parṇayitavye parṇayitavyāni
Instrumentalparṇayitavyena parṇayitavyābhyām parṇayitavyaiḥ
Dativeparṇayitavyāya parṇayitavyābhyām parṇayitavyebhyaḥ
Ablativeparṇayitavyāt parṇayitavyābhyām parṇayitavyebhyaḥ
Genitiveparṇayitavyasya parṇayitavyayoḥ parṇayitavyānām
Locativeparṇayitavye parṇayitavyayoḥ parṇayitavyeṣu

Compound parṇayitavya -

Adverb -parṇayitavyam -parṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria