Conjugation tables of ?paṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpaṇḍayāmi paṇḍayāvaḥ paṇḍayāmaḥ
Secondpaṇḍayasi paṇḍayathaḥ paṇḍayatha
Thirdpaṇḍayati paṇḍayataḥ paṇḍayanti


MiddleSingularDualPlural
Firstpaṇḍaye paṇḍayāvahe paṇḍayāmahe
Secondpaṇḍayase paṇḍayethe paṇḍayadhve
Thirdpaṇḍayate paṇḍayete paṇḍayante


PassiveSingularDualPlural
Firstpaṇḍye paṇḍyāvahe paṇḍyāmahe
Secondpaṇḍyase paṇḍyethe paṇḍyadhve
Thirdpaṇḍyate paṇḍyete paṇḍyante


Imperfect

ActiveSingularDualPlural
Firstapaṇḍayam apaṇḍayāva apaṇḍayāma
Secondapaṇḍayaḥ apaṇḍayatam apaṇḍayata
Thirdapaṇḍayat apaṇḍayatām apaṇḍayan


MiddleSingularDualPlural
Firstapaṇḍaye apaṇḍayāvahi apaṇḍayāmahi
Secondapaṇḍayathāḥ apaṇḍayethām apaṇḍayadhvam
Thirdapaṇḍayata apaṇḍayetām apaṇḍayanta


PassiveSingularDualPlural
Firstapaṇḍye apaṇḍyāvahi apaṇḍyāmahi
Secondapaṇḍyathāḥ apaṇḍyethām apaṇḍyadhvam
Thirdapaṇḍyata apaṇḍyetām apaṇḍyanta


Optative

ActiveSingularDualPlural
Firstpaṇḍayeyam paṇḍayeva paṇḍayema
Secondpaṇḍayeḥ paṇḍayetam paṇḍayeta
Thirdpaṇḍayet paṇḍayetām paṇḍayeyuḥ


MiddleSingularDualPlural
Firstpaṇḍayeya paṇḍayevahi paṇḍayemahi
Secondpaṇḍayethāḥ paṇḍayeyāthām paṇḍayedhvam
Thirdpaṇḍayeta paṇḍayeyātām paṇḍayeran


PassiveSingularDualPlural
Firstpaṇḍyeya paṇḍyevahi paṇḍyemahi
Secondpaṇḍyethāḥ paṇḍyeyāthām paṇḍyedhvam
Thirdpaṇḍyeta paṇḍyeyātām paṇḍyeran


Imperative

ActiveSingularDualPlural
Firstpaṇḍayāni paṇḍayāva paṇḍayāma
Secondpaṇḍaya paṇḍayatam paṇḍayata
Thirdpaṇḍayatu paṇḍayatām paṇḍayantu


MiddleSingularDualPlural
Firstpaṇḍayai paṇḍayāvahai paṇḍayāmahai
Secondpaṇḍayasva paṇḍayethām paṇḍayadhvam
Thirdpaṇḍayatām paṇḍayetām paṇḍayantām


PassiveSingularDualPlural
Firstpaṇḍyai paṇḍyāvahai paṇḍyāmahai
Secondpaṇḍyasva paṇḍyethām paṇḍyadhvam
Thirdpaṇḍyatām paṇḍyetām paṇḍyantām


Future

ActiveSingularDualPlural
Firstpaṇḍayiṣyāmi paṇḍayiṣyāvaḥ paṇḍayiṣyāmaḥ
Secondpaṇḍayiṣyasi paṇḍayiṣyathaḥ paṇḍayiṣyatha
Thirdpaṇḍayiṣyati paṇḍayiṣyataḥ paṇḍayiṣyanti


MiddleSingularDualPlural
Firstpaṇḍayiṣye paṇḍayiṣyāvahe paṇḍayiṣyāmahe
Secondpaṇḍayiṣyase paṇḍayiṣyethe paṇḍayiṣyadhve
Thirdpaṇḍayiṣyate paṇḍayiṣyete paṇḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpaṇḍayitāsmi paṇḍayitāsvaḥ paṇḍayitāsmaḥ
Secondpaṇḍayitāsi paṇḍayitāsthaḥ paṇḍayitāstha
Thirdpaṇḍayitā paṇḍayitārau paṇḍayitāraḥ

Participles

Past Passive Participle
paṇḍita m. n. paṇḍitā f.

Past Active Participle
paṇḍitavat m. n. paṇḍitavatī f.

Present Active Participle
paṇḍayat m. n. paṇḍayantī f.

Present Middle Participle
paṇḍayamāna m. n. paṇḍayamānā f.

Present Passive Participle
paṇḍyamāna m. n. paṇḍyamānā f.

Future Active Participle
paṇḍayiṣyat m. n. paṇḍayiṣyantī f.

Future Middle Participle
paṇḍayiṣyamāṇa m. n. paṇḍayiṣyamāṇā f.

Future Passive Participle
paṇḍayitavya m. n. paṇḍayitavyā f.

Future Passive Participle
paṇḍya m. n. paṇḍyā f.

Future Passive Participle
paṇḍanīya m. n. paṇḍanīyā f.

Indeclinable forms

Infinitive
paṇḍayitum

Absolutive
paṇḍayitvā

Absolutive
-paṇḍya

Periphrastic Perfect
paṇḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria