Declension table of ?paṇḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativepaṇḍayiṣyan paṇḍayiṣyantau paṇḍayiṣyantaḥ
Vocativepaṇḍayiṣyan paṇḍayiṣyantau paṇḍayiṣyantaḥ
Accusativepaṇḍayiṣyantam paṇḍayiṣyantau paṇḍayiṣyataḥ
Instrumentalpaṇḍayiṣyatā paṇḍayiṣyadbhyām paṇḍayiṣyadbhiḥ
Dativepaṇḍayiṣyate paṇḍayiṣyadbhyām paṇḍayiṣyadbhyaḥ
Ablativepaṇḍayiṣyataḥ paṇḍayiṣyadbhyām paṇḍayiṣyadbhyaḥ
Genitivepaṇḍayiṣyataḥ paṇḍayiṣyatoḥ paṇḍayiṣyatām
Locativepaṇḍayiṣyati paṇḍayiṣyatoḥ paṇḍayiṣyatsu

Compound paṇḍayiṣyat -

Adverb -paṇḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria