Declension table of ?paṇḍitavatī

Deva

FeminineSingularDualPlural
Nominativepaṇḍitavatī paṇḍitavatyau paṇḍitavatyaḥ
Vocativepaṇḍitavati paṇḍitavatyau paṇḍitavatyaḥ
Accusativepaṇḍitavatīm paṇḍitavatyau paṇḍitavatīḥ
Instrumentalpaṇḍitavatyā paṇḍitavatībhyām paṇḍitavatībhiḥ
Dativepaṇḍitavatyai paṇḍitavatībhyām paṇḍitavatībhyaḥ
Ablativepaṇḍitavatyāḥ paṇḍitavatībhyām paṇḍitavatībhyaḥ
Genitivepaṇḍitavatyāḥ paṇḍitavatyoḥ paṇḍitavatīnām
Locativepaṇḍitavatyām paṇḍitavatyoḥ paṇḍitavatīṣu

Compound paṇḍitavati - paṇḍitavatī -

Adverb -paṇḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria