Declension table of ?paṇḍayat

Deva

MasculineSingularDualPlural
Nominativepaṇḍayan paṇḍayantau paṇḍayantaḥ
Vocativepaṇḍayan paṇḍayantau paṇḍayantaḥ
Accusativepaṇḍayantam paṇḍayantau paṇḍayataḥ
Instrumentalpaṇḍayatā paṇḍayadbhyām paṇḍayadbhiḥ
Dativepaṇḍayate paṇḍayadbhyām paṇḍayadbhyaḥ
Ablativepaṇḍayataḥ paṇḍayadbhyām paṇḍayadbhyaḥ
Genitivepaṇḍayataḥ paṇḍayatoḥ paṇḍayatām
Locativepaṇḍayati paṇḍayatoḥ paṇḍayatsu

Compound paṇḍayat -

Adverb -paṇḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria