Declension table of ?paṇḍayamāna

Deva

MasculineSingularDualPlural
Nominativepaṇḍayamānaḥ paṇḍayamānau paṇḍayamānāḥ
Vocativepaṇḍayamāna paṇḍayamānau paṇḍayamānāḥ
Accusativepaṇḍayamānam paṇḍayamānau paṇḍayamānān
Instrumentalpaṇḍayamānena paṇḍayamānābhyām paṇḍayamānaiḥ paṇḍayamānebhiḥ
Dativepaṇḍayamānāya paṇḍayamānābhyām paṇḍayamānebhyaḥ
Ablativepaṇḍayamānāt paṇḍayamānābhyām paṇḍayamānebhyaḥ
Genitivepaṇḍayamānasya paṇḍayamānayoḥ paṇḍayamānānām
Locativepaṇḍayamāne paṇḍayamānayoḥ paṇḍayamāneṣu

Compound paṇḍayamāna -

Adverb -paṇḍayamānam -paṇḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria