Declension table of ?paṇḍayitavya

Deva

NeuterSingularDualPlural
Nominativepaṇḍayitavyam paṇḍayitavye paṇḍayitavyāni
Vocativepaṇḍayitavya paṇḍayitavye paṇḍayitavyāni
Accusativepaṇḍayitavyam paṇḍayitavye paṇḍayitavyāni
Instrumentalpaṇḍayitavyena paṇḍayitavyābhyām paṇḍayitavyaiḥ
Dativepaṇḍayitavyāya paṇḍayitavyābhyām paṇḍayitavyebhyaḥ
Ablativepaṇḍayitavyāt paṇḍayitavyābhyām paṇḍayitavyebhyaḥ
Genitivepaṇḍayitavyasya paṇḍayitavyayoḥ paṇḍayitavyānām
Locativepaṇḍayitavye paṇḍayitavyayoḥ paṇḍayitavyeṣu

Compound paṇḍayitavya -

Adverb -paṇḍayitavyam -paṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria