Declension table of ?paṇḍitavat

Deva

MasculineSingularDualPlural
Nominativepaṇḍitavān paṇḍitavantau paṇḍitavantaḥ
Vocativepaṇḍitavan paṇḍitavantau paṇḍitavantaḥ
Accusativepaṇḍitavantam paṇḍitavantau paṇḍitavataḥ
Instrumentalpaṇḍitavatā paṇḍitavadbhyām paṇḍitavadbhiḥ
Dativepaṇḍitavate paṇḍitavadbhyām paṇḍitavadbhyaḥ
Ablativepaṇḍitavataḥ paṇḍitavadbhyām paṇḍitavadbhyaḥ
Genitivepaṇḍitavataḥ paṇḍitavatoḥ paṇḍitavatām
Locativepaṇḍitavati paṇḍitavatoḥ paṇḍitavatsu

Compound paṇḍitavat -

Adverb -paṇḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria