Declension table of ?paṇḍitavat

Deva

NeuterSingularDualPlural
Nominativepaṇḍitavat paṇḍitavantī paṇḍitavatī paṇḍitavanti
Vocativepaṇḍitavat paṇḍitavantī paṇḍitavatī paṇḍitavanti
Accusativepaṇḍitavat paṇḍitavantī paṇḍitavatī paṇḍitavanti
Instrumentalpaṇḍitavatā paṇḍitavadbhyām paṇḍitavadbhiḥ
Dativepaṇḍitavate paṇḍitavadbhyām paṇḍitavadbhyaḥ
Ablativepaṇḍitavataḥ paṇḍitavadbhyām paṇḍitavadbhyaḥ
Genitivepaṇḍitavataḥ paṇḍitavatoḥ paṇḍitavatām
Locativepaṇḍitavati paṇḍitavatoḥ paṇḍitavatsu

Adverb -paṇḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria