Declension table of ?paṇḍanīya

Deva

MasculineSingularDualPlural
Nominativepaṇḍanīyaḥ paṇḍanīyau paṇḍanīyāḥ
Vocativepaṇḍanīya paṇḍanīyau paṇḍanīyāḥ
Accusativepaṇḍanīyam paṇḍanīyau paṇḍanīyān
Instrumentalpaṇḍanīyena paṇḍanīyābhyām paṇḍanīyaiḥ paṇḍanīyebhiḥ
Dativepaṇḍanīyāya paṇḍanīyābhyām paṇḍanīyebhyaḥ
Ablativepaṇḍanīyāt paṇḍanīyābhyām paṇḍanīyebhyaḥ
Genitivepaṇḍanīyasya paṇḍanīyayoḥ paṇḍanīyānām
Locativepaṇḍanīye paṇḍanīyayoḥ paṇḍanīyeṣu

Compound paṇḍanīya -

Adverb -paṇḍanīyam -paṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria