Declension table of ?paṇḍayiṣyat

Deva

NeuterSingularDualPlural
Nominativepaṇḍayiṣyat paṇḍayiṣyantī paṇḍayiṣyatī paṇḍayiṣyanti
Vocativepaṇḍayiṣyat paṇḍayiṣyantī paṇḍayiṣyatī paṇḍayiṣyanti
Accusativepaṇḍayiṣyat paṇḍayiṣyantī paṇḍayiṣyatī paṇḍayiṣyanti
Instrumentalpaṇḍayiṣyatā paṇḍayiṣyadbhyām paṇḍayiṣyadbhiḥ
Dativepaṇḍayiṣyate paṇḍayiṣyadbhyām paṇḍayiṣyadbhyaḥ
Ablativepaṇḍayiṣyataḥ paṇḍayiṣyadbhyām paṇḍayiṣyadbhyaḥ
Genitivepaṇḍayiṣyataḥ paṇḍayiṣyatoḥ paṇḍayiṣyatām
Locativepaṇḍayiṣyati paṇḍayiṣyatoḥ paṇḍayiṣyatsu

Adverb -paṇḍayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria