Declension table of ?paṇḍayamānā

Deva

FeminineSingularDualPlural
Nominativepaṇḍayamānā paṇḍayamāne paṇḍayamānāḥ
Vocativepaṇḍayamāne paṇḍayamāne paṇḍayamānāḥ
Accusativepaṇḍayamānām paṇḍayamāne paṇḍayamānāḥ
Instrumentalpaṇḍayamānayā paṇḍayamānābhyām paṇḍayamānābhiḥ
Dativepaṇḍayamānāyai paṇḍayamānābhyām paṇḍayamānābhyaḥ
Ablativepaṇḍayamānāyāḥ paṇḍayamānābhyām paṇḍayamānābhyaḥ
Genitivepaṇḍayamānāyāḥ paṇḍayamānayoḥ paṇḍayamānānām
Locativepaṇḍayamānāyām paṇḍayamānayoḥ paṇḍayamānāsu

Adverb -paṇḍayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria