Conjugation tables of ?niṃs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstniṃṣmi niṃṣvaḥ niṃṣmaḥ
Secondniṃḥṣi niṃṣṭhaḥ niṃṣṭha
Thirdniṃṣṭi niṃṣṭaḥ niṃsanti


MiddleSingularDualPlural
Firstniṃse niṃṣvahe niṃṣmahe
Secondniṃḥṣe niṃsāthe niṃṣdhve
Thirdniṃṣṭe niṃsāte niṃsate


PassiveSingularDualPlural
Firstniṃsye niṃsyāvahe niṃsyāmahe
Secondniṃsyase niṃsyethe niṃsyadhve
Thirdniṃsyate niṃsyete niṃsyante


Imperfect

ActiveSingularDualPlural
Firstaniṃsam aniṃṣva aniṃṣma
Secondaniṃḥ aniṃṣṭam aniṃṣṭa
Thirdaniṃt aniṃṣṭām aniṃsan


MiddleSingularDualPlural
Firstaniṃsi aniṃṣvahi aniṃṣmahi
Secondaniṃṣṭhāḥ aniṃsāthām aniṃṣdhvam
Thirdaniṃṣṭa aniṃsātām aniṃsata


PassiveSingularDualPlural
Firstaniṃsye aniṃsyāvahi aniṃsyāmahi
Secondaniṃsyathāḥ aniṃsyethām aniṃsyadhvam
Thirdaniṃsyata aniṃsyetām aniṃsyanta


Optative

ActiveSingularDualPlural
Firstniṃṣyām niṃṣyāva niṃṣyāma
Secondniṃṣyāḥ niṃṣyātam niṃṣyāta
Thirdniṃṣyāt niṃṣyātām niṃṣyuḥ


MiddleSingularDualPlural
Firstniṃsīya niṃsīvahi niṃsīmahi
Secondniṃsīthāḥ niṃsīyāthām niṃsīdhvam
Thirdniṃsīta niṃsīyātām niṃsīran


PassiveSingularDualPlural
Firstniṃsyeya niṃsyevahi niṃsyemahi
Secondniṃsyethāḥ niṃsyeyāthām niṃsyedhvam
Thirdniṃsyeta niṃsyeyātām niṃsyeran


Imperative

ActiveSingularDualPlural
Firstniṃsāni niṃsāva niṃsāma
Secondniṃṣdhi niṃṣṭam niṃṣṭa
Thirdniṃṣṭu niṃṣṭām niṃsantu


MiddleSingularDualPlural
Firstniṃsai niṃsāvahai niṃsāmahai
Secondniṃḥṣva niṃsāthām niṃṣdhvam
Thirdniṃṣṭām niṃsātām niṃsatām


PassiveSingularDualPlural
Firstniṃsyai niṃsyāvahai niṃsyāmahai
Secondniṃsyasva niṃsyethām niṃsyadhvam
Thirdniṃsyatām niṃsyetām niṃsyantām


Future

ActiveSingularDualPlural
Firstniṃsiṣyāmi niṃsiṣyāvaḥ niṃsiṣyāmaḥ
Secondniṃsiṣyasi niṃsiṣyathaḥ niṃsiṣyatha
Thirdniṃsiṣyati niṃsiṣyataḥ niṃsiṣyanti


MiddleSingularDualPlural
Firstniṃsiṣye niṃsiṣyāvahe niṃsiṣyāmahe
Secondniṃsiṣyase niṃsiṣyethe niṃsiṣyadhve
Thirdniṃsiṣyate niṃsiṣyete niṃsiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstniṃsitāsmi niṃsitāsvaḥ niṃsitāsmaḥ
Secondniṃsitāsi niṃsitāsthaḥ niṃsitāstha
Thirdniṃsitā niṃsitārau niṃsitāraḥ


Perfect

ActiveSingularDualPlural
Firstniniṃsa niniṃsiva niniṃsima
Secondniniṃsitha niniṃsathuḥ niniṃsa
Thirdniniṃsa niniṃsatuḥ niniṃsuḥ


MiddleSingularDualPlural
Firstniniṃse niniṃsivahe niniṃsimahe
Secondniniṃsiṣe niniṃsāthe niniṃsidhve
Thirdniniṃse niniṃsāte niniṃsire


Benedictive

ActiveSingularDualPlural
Firstniṃṣyāsam niṃṣyāsva niṃṣyāsma
Secondniṃṣyāḥ niṃṣyāstam niṃṣyāsta
Thirdniṃṣyāt niṃṣyāstām niṃṣyāsuḥ

Participles

Past Passive Participle
niṃsita m. n. niṃsitā f.

Past Active Participle
niṃsitavat m. n. niṃsitavatī f.

Present Active Participle
niṃsat m. n. niṃsatī f.

Present Middle Participle
niṃsāna m. n. niṃsānā f.

Present Passive Participle
niṃsyamāna m. n. niṃsyamānā f.

Future Active Participle
niṃsiṣyat m. n. niṃsiṣyantī f.

Future Middle Participle
niṃsiṣyamāṇa m. n. niṃsiṣyamāṇā f.

Future Passive Participle
niṃsitavya m. n. niṃsitavyā f.

Future Passive Participle
niṃṣya m. n. niṃṣyā f.

Future Passive Participle
niṃsanīya m. n. niṃsanīyā f.

Perfect Active Participle
niniṃṣvas m. n. niniṃsuṣī f.

Perfect Middle Participle
niniṃsāna m. n. niniṃsānā f.

Indeclinable forms

Infinitive
niṃsitum

Absolutive
niṃsitvā

Absolutive
-niṃṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria