Declension table of ?niniṃṣvas

Deva

MasculineSingularDualPlural
Nominativeniniṃṣvān niniṃṣvāṃsau niniṃṣvāṃsaḥ
Vocativeniniṃṣvan niniṃṣvāṃsau niniṃṣvāṃsaḥ
Accusativeniniṃṣvāṃsam niniṃṣvāṃsau niniṃṣuṣaḥ
Instrumentalniniṃṣuṣā niniṃṣvadbhyām niniṃṣvadbhiḥ
Dativeniniṃṣuṣe niniṃṣvadbhyām niniṃṣvadbhyaḥ
Ablativeniniṃṣuṣaḥ niniṃṣvadbhyām niniṃṣvadbhyaḥ
Genitiveniniṃṣuṣaḥ niniṃṣuṣoḥ niniṃṣuṣām
Locativeniniṃṣuṣi niniṃṣuṣoḥ niniṃṣvatsu

Compound niniṃṣvat -

Adverb -niniṃṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria