Declension table of ?niṃsitavat

Deva

MasculineSingularDualPlural
Nominativeniṃsitavān niṃsitavantau niṃsitavantaḥ
Vocativeniṃsitavan niṃsitavantau niṃsitavantaḥ
Accusativeniṃsitavantam niṃsitavantau niṃsitavataḥ
Instrumentalniṃsitavatā niṃsitavadbhyām niṃsitavadbhiḥ
Dativeniṃsitavate niṃsitavadbhyām niṃsitavadbhyaḥ
Ablativeniṃsitavataḥ niṃsitavadbhyām niṃsitavadbhyaḥ
Genitiveniṃsitavataḥ niṃsitavatoḥ niṃsitavatām
Locativeniṃsitavati niṃsitavatoḥ niṃsitavatsu

Compound niṃsitavat -

Adverb -niṃsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria