Declension table of ?niṃsita

Deva

MasculineSingularDualPlural
Nominativeniṃsitaḥ niṃsitau niṃsitāḥ
Vocativeniṃsita niṃsitau niṃsitāḥ
Accusativeniṃsitam niṃsitau niṃsitān
Instrumentalniṃsitena niṃsitābhyām niṃsitaiḥ niṃsitebhiḥ
Dativeniṃsitāya niṃsitābhyām niṃsitebhyaḥ
Ablativeniṃsitāt niṃsitābhyām niṃsitebhyaḥ
Genitiveniṃsitasya niṃsitayoḥ niṃsitānām
Locativeniṃsite niṃsitayoḥ niṃsiteṣu

Compound niṃsita -

Adverb -niṃsitam -niṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria