Declension table of ?niniṃsāna

Deva

NeuterSingularDualPlural
Nominativeniniṃsānam niniṃsāne niniṃsānāni
Vocativeniniṃsāna niniṃsāne niniṃsānāni
Accusativeniniṃsānam niniṃsāne niniṃsānāni
Instrumentalniniṃsānena niniṃsānābhyām niniṃsānaiḥ
Dativeniniṃsānāya niniṃsānābhyām niniṃsānebhyaḥ
Ablativeniniṃsānāt niniṃsānābhyām niniṃsānebhyaḥ
Genitiveniniṃsānasya niniṃsānayoḥ niniṃsānānām
Locativeniniṃsāne niniṃsānayoḥ niniṃsāneṣu

Compound niniṃsāna -

Adverb -niniṃsānam -niniṃsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria