Declension table of ?niṃsiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeniṃsiṣyamāṇaḥ niṃsiṣyamāṇau niṃsiṣyamāṇāḥ
Vocativeniṃsiṣyamāṇa niṃsiṣyamāṇau niṃsiṣyamāṇāḥ
Accusativeniṃsiṣyamāṇam niṃsiṣyamāṇau niṃsiṣyamāṇān
Instrumentalniṃsiṣyamāṇena niṃsiṣyamāṇābhyām niṃsiṣyamāṇaiḥ niṃsiṣyamāṇebhiḥ
Dativeniṃsiṣyamāṇāya niṃsiṣyamāṇābhyām niṃsiṣyamāṇebhyaḥ
Ablativeniṃsiṣyamāṇāt niṃsiṣyamāṇābhyām niṃsiṣyamāṇebhyaḥ
Genitiveniṃsiṣyamāṇasya niṃsiṣyamāṇayoḥ niṃsiṣyamāṇānām
Locativeniṃsiṣyamāṇe niṃsiṣyamāṇayoḥ niṃsiṣyamāṇeṣu

Compound niṃsiṣyamāṇa -

Adverb -niṃsiṣyamāṇam -niṃsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria